Полный перевод двадцать девятой страницы «Натья-шастры» с санскритским текстом и комментариями
Исходный текст на санскрите (29-я страница)
aṅgahāreṣu vyāyāmaṃ karṣeṣu ca vā iñjitāḥ sarveṣām-aṅgahārāṇāṃ niṣpattiḥ kartavyā tānyataḥ sampraṇīyāni nāmataḥ karmasthitāḥ hastapāda-samayogo nāṭyasya karaṇaṃ bhavet vipra naṭya-kare caiva mātrā nāṭya mātrakāḥ bhāvayāḥ kṛtam iṣṭuḥ sarvāṇy-abhyāhārāḥ tu mātrāḥ iṣṭaḥ kalpakaścaiva caturbhir-vṛttakaḥ bhavet pūrvā karaṇāni syuḥ sṛṣṭaka iti smṛtam vṛttānāmābhihārāśca sarvābhihāraprakīrtitāḥ karṣābhihāraḥ saṃyuktaḥ aṅgahārāḥ prakīrtitāḥ eteṣām-eva vyāyāmaṃ hastapāda-vikalpanam talapuṣpapuṭaṃ pūrvaṃ vartitaṃ valitākṛtam apaviṣṭhaṃ samanaktaṃ śvasthānakrameṇa ca maṇḍalasthānikaścaiva niṣkramakrameṇa ca tathāvarṇaniṣkramyaṃ ca kiñcid-dṛṣṭaṃ tathā ca ārṣaṃ niṣkramaṇaṃ caiva vākya-niṣkramameva ca uttamaṃ niṣkramameva pūrva-niṣkramameva ca divya-niṣkramalatāṃ ca tathā ca kṛṣīsamam ālīḍhaṃ niṣkramaṇaṃ caiva viṣṭita-niṣkramakam ārṣaṃ niṣkramam-uddiṣṭaṃ cātītaṃ ca tathā param mukhyāṅgahārāḥ proktāḥ mūrdhanyānuprajāna tathā ca niṣkrāntaṃ ca maṇḍalāntaṃ tv-aṅga-maṇḍalaṃ caiva hi syāt-eka-niṣkramaṇaṃ ca tathā pādapravikṛtam valitaṃ unnataṃ caiva lalitaṃ ca tathā param daṇḍapātaṃ caiva mukhyāṅga-śruti-saṃcitam nūpuraṃ caiva saṃpravṛttaṃ tathā vādya-saṃpraveśitam
Перевод 30-й страницы «Натья-шастры» с санскритским текстом и комментариями
Исходный текст на санскрите (30-я страница)
hastapāda-samayogo nāṭyasya karaṇaṃ bhavet vipra naṭya-kare caiva mātrā nāṭya mātrakāḥ bhāvayāḥ kṛtam iṣṭuḥ sarvāṇy-abhyāhārāḥ tu mātrāḥ iṣṭaḥ kalpakaścaiva caturbhir-vṛttakaḥ bhavet pūrvā karaṇāni syuḥ sṛṣṭaka iti smṛtam vṛttānāmābhihārāśca sarvābhihāraprakīrtitāḥ karṣābhihāraḥ saṃyuktaḥ aṅgahārāḥ prakīrtitāḥ eteṣām-eva vyāyāmaṃ hastapāda-vikalpanam talapuṣpapuṭaṃ pūrvaṃ vartitaṃ valitākṛtam apaviṣṭhaṃ samanaktaṃ śvasthānakrameṇa ca maṇḍalasthānikaścaiva niṣkramakrameṇa ca tathāvarṇaniṣkramyaṃ ca kiñcid-dṛṣṭaṃ tathā ca ārṣaṃ niṣkramaṇaṃ caiva vākya-niṣkramameva ca uttamaṃ niṣkramameva pūrva-niṣkramameva ca divya-niṣkramalatāṃ ca tathā ca kṛṣīsamam ālīḍhaṃ niṣkramaṇaṃ caiva viṣṭita-niṣkramakam ārṣaṃ niṣkramaṇaṃ uddiṣṭaṃ cātītaṃ ca tathā param mukhyāṅgahārāḥ proktāḥ mūrdhanyānuprajāna tathā ca niṣkrāntaṃ ca maṇḍalāntaṃ tv-aṅga-maṇḍalaṃ caiva hi syāt-eka-niṣkramaṇaṃ ca tathā pādapravikṛtam
Полный перевод 31-й страницы «Натья-шастры» с санскритским текстом и комментариями
Исходный текст на санскрите (31-я страница)
...........................................................................................................................